संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रध्राघसि - प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
प्रध्राघावः - प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
प्रध्राघसि - प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
प्रध्राघन्ति - प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
प्रध्राघावः - प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै