संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रत्यश्च्योतिषि - प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
प्रत्यश्च्योतिषि - प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
प्रत्यश्च्योतिढ्वम् - प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
प्रत्यश्च्योतिष्ठाः - प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
प्रत्यश्च्योतिष्वहि - प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने