संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्रति + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

प्रतिनाधिषीय
उत्तम पुरुषः एकवचनम्
प्रतिनाधिषीवहि
उत्तम पुरुषः द्विवचनम्
प्रतिनाधिषीष्ठाः
मध्यम पुरुषः एकवचनम्
प्रतिनाधिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
प्रतिनाधिषीमहि
उत्तम पुरुषः बहुवचनम्