संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पिपूर्याम् - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
पिपूर्याव - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
पिपूर्याः - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
पिपूर्युः - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
पिपूर्याताम् - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्