संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'पुस्त् - पुस्तँ आदरानादरयोः चुरादिः' धातोः कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् मध्यम-पुरुषे एकवचने किं रूपम् ?