संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपिनषम् - पिष् - पिषॢँ सञ्चूर्णने रुधादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अपिंष्टम् - पिष् - पिषॢँ सञ्चूर्णने रुधादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अपिनट् - पिष् - पिषॢँ सञ्चूर्णने रुधादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अपिंष्टम् - पिष् - पिषॢँ सञ्चूर्णने रुधादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अपिंष्ट - पिष् - पिषॢँ सञ्चूर्णने रुधादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्