संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपेशिष्व - पिश् - पिशँ अवयवे अयं दीपनाय... तुदादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अपेशिष्टाम् - पिश् - पिशँ अवयवे अयं दीपनाय... तुदादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अपेशिष्टम् - पिश् - पिशँ अवयवे अयं दीपनाय... तुदादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अपेशिषम् - पिश् - पिशँ अवयवे अयं दीपनाय... तुदादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अपेशीद् - पिश् - पिशँ अवयवे अयं दीपनाय... तुदादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्