संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पेशयन्तु - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
पेशयन्तु - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
पेशयाम - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
पेशयतम् - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
पेशयताम् - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्