संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपेशयिष्यन् - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अपेशयिष्यद् - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अपेशयिष्यः - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अपेशयिष्यम् - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अपेशयिष्यताम् - पिश् - पिशँ नाशने चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्