संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


पाल् - पालँ रक्षणे चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

पालय
मध्यम पुरुषः एकवचनम्
पालयानि
उत्तम पुरुषः एकवचनम्
पालयाव
उत्तम पुरुषः द्विवचनम्
पालयाम
उत्तम पुरुषः बहुवचनम्
पालयन्तु
प्रथम पुरुषः बहुवचनम्