संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'पाशयाञ्चक्रतुः / पाशयांचक्रतुः / पाशयाम्बभूवतुः / पाशयांबभूवतुः / पाशयामासतुः ( पश् - पशँ बन्धने चुरादिः )' कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - लृट् लकारे परिवर्तनं कुरुत ।