संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपर्विष्यतम् - पर्व् - पर्वँ पूरणे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अपर्विष्यन् - पर्व् - पर्वँ पूरणे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अपर्विष्यम् - पर्व् - पर्वँ पूरणे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अपर्विष्यत् - पर्व् - पर्वँ पूरणे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अपर्विष्यः - पर्व् - पर्वँ पूरणे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्