संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


परि + सच् - षचँ समवाये भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

परिसचतम्
मध्यम पुरुषः द्विवचनम्
परिसचत
मध्यम पुरुषः बहुवचनम्
परिसचाव
उत्तम पुरुषः द्विवचनम्
परिसचताम्
प्रथम पुरुषः द्विवचनम्
परिसचन्तु
प्रथम पुरुषः बहुवचनम्