संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


परि + मङ्ग् - मगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

पर्यमङ्गिष्यामहि
उत्तम पुरुषः बहुवचनम्
पर्यमङ्गिष्येताम्
प्रथम पुरुषः द्विवचनम्
पर्यमङ्गिष्ये
उत्तम पुरुषः एकवचनम्
पर्यमङ्गिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
पर्यमङ्गिष्येथाम्
मध्यम पुरुषः द्विवचनम्