संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परासीक्येध्वम् - परा + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
परासीक्येरन् - परा + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
परासीक्येध्वम् - परा + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
परासीक्येत - परा + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
परासीक्येरन् - परा + सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्