संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परावर्किष्येथाम् - परा + वृक् - वृकँ आदाने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
परावर्किष्यथाः - परा + वृक् - वृकँ आदाने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
परावर्किष्यन्त - परा + वृक् - वृकँ आदाने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
परावर्किष्ये - परा + वृक् - वृकँ आदाने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
परावर्किष्ये - परा + वृक् - वृकँ आदाने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने