संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परालङ्खितास्मि - परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
परालङ्खितासि - परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
परालङ्खितास्मः - परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
परालङ्खितास्वः - परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
परालङ्खितास्थ - परा + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्