संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परातङ्किषीध्वम् - परा + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
परातङ्किषीरन् - परा + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
परातङ्किषीयास्थाम् - परा + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
परातङ्किषीयास्ताम् - परा + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
परातङ्किषीध्वम् - परा + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्