संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपये - पय् - पयँ गतौ भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अपयावहि - पय् - पयँ गतौ भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अपयथाः - पय् - पयँ गतौ भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अपयामहि - पय् - पयँ गतौ भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अपयावहि - पय् - पयँ गतौ भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्