संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पनाये - पन् - पनँ च व्यवहारे स्तुत... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
पनायसे - पन् - पनँ च व्यवहारे स्तुत... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
पनायामहे - पन् - पनँ च व्यवहारे स्तुत... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
पनायावहे - पन् - पनँ च व्यवहारे स्तुत... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
पनाये - पन् - पनँ च व्यवहारे स्तुत... भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्