संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पत्सीध्वम् - पद् - पदँ गतौ दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
पत्सीवहि - पद् - पदँ गतौ दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
पत्सीध्वम् - पद् - पदँ गतौ दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
पत्सीष्ट - पद् - पदँ गतौ दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
पत्सीमहि - पद् - पदँ गतौ दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्