संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'पत - पत देवशब्दे गतौ वा वादन्त इत्येके चुरादिः' धातोः कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् मध्यम-पुरुषे बहुवचने किं रूपम् ?