संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


पच् - डुपचँष् पाके भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

पचत
मध्यम पुरुषः बहुवचनम्
पचताद्
मध्यम पुरुषः एकवचनम्
पचन्तु
प्रथम पुरुषः बहुवचनम्
पचतम्
मध्यम पुरुषः द्विवचनम्
पचाम
उत्तम पुरुषः बहुवचनम्