संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'नि + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः' धातोः कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् मध्यम-पुरुषे एकवचने किं रूपम् ?