संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


निस् + मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

निर्मञ्चिषीवहि
उत्तम पुरुषः द्विवचनम्
निर्मञ्चिषीष्ठाः
मध्यम पुरुषः एकवचनम्
निर्मञ्चिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
निर्मञ्चिषीध्वम्
मध्यम पुरुषः बहुवचनम्
निर्मञ्चिषीष्ट
प्रथम पुरुषः एकवचनम्