संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


निस् + उख् - उखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

निरौखिष्वहि
उत्तम पुरुषः द्विवचनम्
निरौखिढ्वम्
मध्यम पुरुषः बहुवचनम्
निरौखिष्ठाः
मध्यम पुरुषः एकवचनम्
निरौखिषि
उत्तम पुरुषः एकवचनम्
निरौखिषाथाम्
मध्यम पुरुषः द्विवचनम्