संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


निर् + स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

निस्स्कुन्दितारः
प्रथम पुरुषः बहुवचनम्
निस्स्कुन्दितास्थ
मध्यम पुरुषः बहुवचनम्
निस्स्कुन्दितारौ
प्रथम पुरुषः द्विवचनम्
निस्स्कुन्दितास्मि
उत्तम पुरुषः एकवचनम्
निस्स्कुन्दितास्वः
उत्तम पुरुषः द्विवचनम्