संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


निर् + शाख् - शाखृँ व्याप्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

निरशाख्येथाम्
मध्यम पुरुषः द्विवचनम्
निरशाख्यध्वम्
मध्यम पुरुषः बहुवचनम्
निरशाख्यन्त
प्रथम पुरुषः बहुवचनम्
निरशाख्यावहि
उत्तम पुरुषः द्विवचनम्
निरशाख्यामहि
उत्तम पुरुषः बहुवचनम्