संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर्लङ्खामि - निर् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
निर्लङ्खन्ति - निर् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
निर्लङ्खामि - निर् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
निर्लङ्खामः - निर् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
निर्लङ्खथः - निर् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्