संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर्ध्राखथ - निर् + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
निर्ध्राखथ - निर् + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
निर्ध्राखामि - निर् + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
निर्ध्राखथः - निर् + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
निर्ध्राखामि - निर् + ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्