संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निष्कन्दितारः - निर् + कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
निष्कन्दितारौ - निर् + कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
निष्कन्दितास्थः - निर् + कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
निष्कन्दितास्मः - निर् + कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
निष्कन्दिता - निर् + कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्