संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनिन्दिष्यत - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अनिन्दिष्याम - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अनिन्दिष्यः - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अनिन्दिष्यताम् - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अनिन्दिष्याव - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्