संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नाधिताध्वे - नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
नाधिताहे - नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
नाधितास्महे - नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
नाधितारः - नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
नाधिताहे - नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्