संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नाथिषीष्ट - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
नाथिषीयास्थाम् - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
नाथिषीयास्ताम् - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
नाथिषीष्ट - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
नाथिषीय - नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्