संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

नाथिष्ये
उत्तम पुरुषः एकवचनम्
नाथिष्येथे
मध्यम पुरुषः द्विवचनम्
नाथिष्यामहे
उत्तम पुरुषः बहुवचनम्
नाथिष्यसे
मध्यम पुरुषः एकवचनम्
नाथिष्यध्वे
मध्यम पुरुषः बहुवचनम्