संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


नङ्ख् - णखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अनङ्ख्येथाम्
मध्यम पुरुषः द्विवचनम्
अनङ्ख्यामहि
उत्तम पुरुषः बहुवचनम्
अनङ्ख्यथाः
मध्यम पुरुषः एकवचनम्
अनङ्ख्यन्त
प्रथम पुरुषः बहुवचनम्
अनङ्ख्यावहि
उत्तम पुरुषः द्विवचनम्