संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनङ्खिष्यताम् - नङ्ख् - णखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अनङ्खिष्याव - नङ्ख् - णखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अनङ्खिष्याम - नङ्ख् - णखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अनङ्खिष्यन् - नङ्ख् - णखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अनङ्खिष्यः - नङ्ख् - णखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्