संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनक्षिष्यामहि - नक्ष् - णक्षँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अनक्षिष्यावहि - नक्ष् - णक्षँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अनक्षिष्यन्त - नक्ष् - णक्षँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अनक्षिष्यत - नक्ष् - णक्षँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अनक्षिष्ये - नक्ष् - णक्षँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने