संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ध्राघितास्मः - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
ध्राघिता - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
ध्राघितारौ - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
ध्राघितास्थ - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
ध्राघितास्मः - ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्