संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अध्राखिष्यम् - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अध्राखिष्यद् - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अध्राखिष्यन् - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अध्राखिष्यः - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अध्राखिष्याव - ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्