संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


धू - धूञ् कम्पने इत्येके स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

धूनुयात
मध्यम पुरुषः बहुवचनम्
धूनुयातम्
मध्यम पुरुषः द्विवचनम्
धूनुयात्
प्रथम पुरुषः एकवचनम्
धूनुयाम
उत्तम पुरुषः बहुवचनम्
धूनुयाव
उत्तम पुरुषः द्विवचनम्