संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधूशयम् - धूश् - धूशँ कान्तिकरणे इत्यप... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अधूशयतम् - धूश् - धूशँ कान्तिकरणे इत्यप... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अधूशयताम् - धूश् - धूशँ कान्तिकरणे इत्यप... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अधूशयाव - धूश् - धूशँ कान्तिकरणे इत्यप... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अधूशयन् - धूश् - धूशँ कान्तिकरणे इत्यप... चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्