संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'धूशयिता ( धूश् - धूशँ कान्तिकरणे इत्यपरे चुरादिः )' कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - लुङ् लकारे परिवर्तनं कुरुत ।