संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

धूपायत - धूप् - धूपँ सन्तापे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
धूपायताद् - धूप् - धूपँ सन्तापे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
धूपायताम् - धूप् - धूपँ सन्तापे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
धूपायाम - धूप् - धूपँ सन्तापे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
धूपायतम् - धूप् - धूपँ सन्तापे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्