संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधुक्षावहि - धुक्ष् - धुक्षँ सन्दीपनक्लेशनजीव... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अधुक्षध्वम् - धुक्ष् - धुक्षँ सन्दीपनक्लेशनजीव... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अधुक्षामहि - धुक्ष् - धुक्षँ सन्दीपनक्लेशनजीव... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अधुक्षन्त - धुक्ष् - धुक्षँ सन्दीपनक्लेशनजीव... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अधुक्षेथाम् - धुक्ष् - धुक्षँ सन्दीपनक्लेशनजीव... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्