संस्कृत क्रियापदानाम् अभ्यासाः - धातुरूपम् स्मरत

धातुरूपम् स्मरत


प्रयोगः
कर्तरि प्रयोगः
लकारः
लङ् लकारः
पदम्
परस्मै पदम्
पुरुषः
मध्यम पुरुषः
वचनम्
बहुवचनम्
धातुः
धिष् - धिषँ शब्दे
गणः
जुहोत्यादिः
उत्तरम्