संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


धिन्व् - धिविँ प्रीणनार्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

धिन्व्येय
उत्तम पुरुषः एकवचनम्
धिन्व्येयाथाम्
मध्यम पुरुषः द्विवचनम्
धिन्व्येयाताम्
प्रथम पुरुषः द्विवचनम्
धिन्व्येध्वम्
मध्यम पुरुषः बहुवचनम्
धिन्व्येरन्
प्रथम पुरुषः बहुवचनम्