संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

द्विष्महे - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
द्विक्षे - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
द्विषाते - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
द्विड्ढ्वे - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
द्विष्वहे - द्विष् - द्विषँ अप्रीतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्