संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अद्रेकिषि - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अद्रेकिष्महि - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अद्रेकिषि - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अद्रेकिषाथाम् - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अद्रेकिष्वहि - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्