संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

द्रेकध्वम् - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
द्रेकामहै - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
द्रेकध्वम् - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
द्रेकेताम् - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
द्रेकस्व - द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्